A 292-3 Vedastutivyākhyā
Manuscript culture infobox
Filmed in: A 292/3
Title: Vedastuti
Dimensions: 24 x 14.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5805
Remarks:
Reel No. A 292/3
Inventory No. 9098
Title Vedastutivyākhyā
Remarks Vedastutivyākhyā is a commentary on Vedastuti which is on 10. 87 of the Bhāgavatapurāṇa
Author Cūḍāmaṇi Cakravartin
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 14.5 cm
Binding Hole(s)
Folios 34
Lines per Folio 11–14
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. stu. ṭī. and in the lower right-hand margin under the word rāma In some folios folio numbers are in the extreme upper left-hand margin.
Scribe Nityānanda
Date of Copying ŚS 1764
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/5805
Manuscript Features
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ
saccidānaṃdarūpāya kṛṣṇāyā .. .. kāriṇe |
namo vedāntavedyāya gurave buddhisākṣiṇe 1
atha śrīvedastutivyākhyā śrīdharasvāmī(!)pūjyapādaiḥ kṛtā saiva tadanukūlādipadakadaṃbasaṃvarddhitā suvyaktārthā yathā syāt tathā svīyānāṃ sukhaprabodhāya mayātra likhyate | tathā cātra śrīmacchaṃkarapūjyapādakṛtabhāṣyānumatena śrutīnāṃ vyākhyā ca kriyate iti jñātavyaṃ | (fol. 1v1–4)
End
adya bakaveśyādīnām anyeṣāṃ ca mokṣasādhanaṃ vinā pi mokṣadarśanād iti bhāvaḥ viśeṣaṇenānena svayaṃ bhagavān śrīkṛṣṇa eva dyotitaḥ anvanu daṃḍavatpraṇāmaiś caraṇamūle śete iti anuśayā tathoktato jīvo nānya iti | svāmicaraṇāḥ | anena svīyakarmakālakuṭuṃbādividhavivādādibhyo bhayaṃ parityajyaiva niraṃtaraṃ dhyāyed iti vidhir uktaḥ |
vṛṃdāvananikuṃjasthaḥ kavicūḍāmaṇir dvijaḥ
śrutistutimitavyākhyāṃ svāmino nu samākarot | 1 (exp. 58t7–11)
Colophon
iti śrīmatkavicūḍāmaṇicakravarttīviracitā vedastutivyākhyā samāptir jātā || ❖ ||
vedarttunagabhūmiś ca saṃmite śakakālake |
śrutistutir iyaṃ nityānandena likhitā śubhā |
nepālasaṃjñe nivasan viṣaye paṃḍitarṣabhaḥ |
vāḍavo vrajalālākhyo babhūva viduṣāṃ [[pa]]tiḥ |
dīnānāthāya viduṣe preṣayāmāsa patrikām |
patrapūrūṣasahitāṃ lekhanārthaṃ śrutistuteḥ | 2
so pi māṃ preṣayāmāsa patrāṇām arddhasaṃkhyayā |
lekhanārthaṃ sādhu yathā sa(!) vyākhyā yāḥ śrutistuteḥ 3 (exp. 58b1–5)
Microfilm Details
Reel No. A 292/3
Date of Filming 05-03-1972
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 09-12-2011
Bibliography