A 292-3 Vedastutivyākhyā

Manuscript culture infobox

Filmed in: A 292/3
Title: Vedastuti
Dimensions: 24 x 14.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5805
Remarks:


Reel No. A 292/3

Inventory No. 9098

Title Vedastutivyākhyā

Remarks Vedastutivyākhyā is a commentary on Vedastuti which is on 10. 87 of the Bhāgavatapurāṇa

Author Cūḍāmaṇi Cakravartin

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 14.5 cm

Binding Hole(s)

Folios 34

Lines per Folio 11–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. stu. ṭī. and in the lower right-hand margin under the word rāma In some folios folio numbers are in the extreme upper left-hand margin.

Scribe Nityānanda

Date of Copying ŚS 1764

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5805

Manuscript Features

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ

saccidānaṃdarūpāya kṛṣṇāyā .. .. kāriṇe |

namo vedāntavedyāya gurave buddhisākṣiṇe 1

atha śrīvedastutivyākhyā śrīdharasvāmī(!)pūjyapādaiḥ kṛtā saiva tadanukūlādipadakadaṃbasaṃvarddhitā suvyaktārthā yathā syāt tathā svīyānāṃ sukhaprabodhāya mayātra likhyate | tathā cātra śrīmacchaṃkarapūjyapādakṛtabhāṣyānumatena śrutīnāṃ vyākhyā ca kriyate iti jñātavyaṃ | (fol. 1v1–4)


End

adya bakaveśyādīnām anyeṣāṃ ca mokṣasādhanaṃ vinā pi mokṣadarśanād iti bhāvaḥ viśeṣaṇenānena svayaṃ bhagavān śrīkṛṣṇa eva dyotitaḥ anvanu daṃḍavatpraṇāmaiś caraṇamūle śete iti anuśayā tathoktato jīvo nānya iti | svāmicaraṇāḥ | anena svīyakarmakālakuṭuṃbādividhavivādādibhyo bhayaṃ parityajyaiva niraṃtaraṃ dhyāyed iti vidhir uktaḥ |

vṛṃdāvananikuṃjasthaḥ kavicūḍāmaṇir dvijaḥ

śrutistutimitavyākhyāṃ svāmino nu samākarot | 1 (exp. 58t7–11)


Colophon

iti śrīmatkavicūḍāmaṇicakravarttīviracitā vedastutivyākhyā samāptir jātā || ❖ ||

vedarttunagabhūmiś ca saṃmite śakakālake |

śrutistutir iyaṃ nityānandena likhitā śubhā |

nepālasaṃjñe nivasan viṣaye paṃḍitarṣabhaḥ |

vāḍavo vrajalālākhyo babhūva viduṣāṃ [[pa]]tiḥ |

dīnānāthāya viduṣe preṣayāmāsa patrikām |

patrapūrūṣasahitāṃ lekhanārthaṃ śrutistuteḥ | 2

so pi māṃ preṣayāmāsa patrāṇām arddhasaṃkhyayā |

lekhanārthaṃ sādhu yathā sa(!) vyākhyā yāḥ śrutistuteḥ 3 (exp. 58b1–5)



Microfilm Details

Reel No. A 292/3

Date of Filming 05-03-1972

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-12-2011

Bibliography